Looking for more ?

Use Search feature or Check the ‘ Table of Contents ‘ for entire list šŸ™

Some Vedic Mantras and chants #1

 Some Vedic  mantras to chant during a meditative session and discuss or introspect its meaning: Hinduism : Dharma: Veda:




~~~~~~~~~~~~
Gayatri Mantra
( from Rig Veda)

ą„ ą¤­ूą¤°्ą¤­ुą¤µः ą¤ø्ą¤µः
ą¤¤ą¤¤्ą¤øą¤µिą¤¤ुą¤°्ą¤µą¤°ेą¤£्ą¤Æं ।
ą¤­ą¤°्ą¤—ो ą¤¦ेą¤µą¤ø्ą¤Æ ą¤§ीą¤®ą¤¹ि
ą¤§िą¤Æो ą¤Æो ą¤Øः ą¤Ŗ्ą¤°ą¤šोą¤¦ą¤Æाą¤¤् ॥


Om bhÅ«r bhuvaįø„ suvaįø„
tatsaviturvareį¹‡yaį¹ƒ
bhargo devasyadhīmahi
dhiyo yo naįø„ prachodayāt
~~

Om-Bhur =Brahma-embodiment of vital spiritual force (Pran)


Bhuvah-Svah=Destroyer of sufferings-embodiment of happiness


Tat-Savitur-Varenyam=That-bright like Sun-best choiceset


Bhargo-Devasya-Dheemahi=Destroyer of sins-divine-may imbibe (apply to meditation)


Dhiyo-Yo-Nah-Prachodayaat=(prayer to God)Intellect-who-our-may inspire


~~
Goddess Gayatri is referred to as the mother of the Vedas, known to eliminate darkness by enlightening our minds.

From Rig Veda. Attributed to Sage Vishwamitra.



~~~~~~~~~~~~
  Peace message

( from Upanishad)

ą„ ą¤øą¤°्ą¤µे ą¤­ą¤µą¤Ø्ą¤¤ु ą¤øुą¤–िą¤Øः
ą¤øą¤°्ą¤µे ą¤øą¤Ø्ą¤¤ु ą¤Øिą¤°ाą¤®ą¤Æाः ।
ą¤øą¤°्ą¤µे ą¤­ą¤¦्ą¤°ाą¤£ि ą¤Ŗą¤¶्ą¤Æą¤Ø्ą¤¤ु
ą¤®ा ą¤•ą¤¶्ą¤šिą¤¦्ą¤¦ुःą¤–ą¤­ाą¤—्ą¤­ą¤µेą¤¤् ।
ą„ ą¤¶ाą¤Ø्ą¤¤िः ą¤¶ाą¤Ø्ą¤¤िः ą¤¶ाą¤Ø्ą¤¤िः ॥


Om Sarve Bhavantu Sukhinah
Sarve Santu Nir-Aamayaah |
Sarve Bhadraanni Pashyantu
Maa Kashcid-Duhkha-Bhaag-Bhavet |
Om Shaantih Shaantih Shaantih ||

Meaning:
1: Om, May All become Happy,
2: May All be Free from Illness.
3: May All See what is Auspicious,
4: May no one Suffer.
5: Om PeacePeacePeace.



~~~~~~~~~~~~


 (Taittiriya, Katha, Mandukya, Shvetashvara Upanishads)

ą„ 
ą¤øą¤¹ ą¤Øाą¤µą¤µą¤¤ु ।
ą¤øą¤¹ ą¤Øौ ą¤­ुą¤Øą¤•्ą¤¤ु ।
ą¤øą¤¹ ą¤µीą¤°्ą¤Æं ą¤•ą¤°ą¤µाą¤µą¤¹ै ।
ą¤¤ेą¤œą¤ø्ą¤µि ą¤Øाą¤µą¤§ी ą¤¤ą¤®ą¤ø्ą¤¤ु ą¤®ा ą¤µिą¤¦्ą¤µिą¤·ाą¤µą¤¹ै ।
ą„ ą¤¶ाą¤Ø्ą¤¤िः ą¤¶ाą¤Ø्ą¤¤िः ą¤¶ाą¤Ø्ą¤¤िः ॥

Om 
Saha Naav[au]-Avatu |
Saha Nau Bhunaktu |
Saha Viiryam Karavaavahai |
Tejasvi Naav[au]-Adhiitam-Astu Maa Vidvissaavahai |
Om Shaantih Shaantih Shaantih ||

Meaning:
1: Om, May God Protect us  ,
2: May God Nourish us ,
3: May we Work Together with Energy and Vigour,
4: May our Study be Enlightening , and not giving rise to Hostility 
5: OmPeacePeacePeace (be there in the three levels


~~~~~~~~~~~~

(Brihadaranyaka, Ishavasya Upanishads)
ą„ 
ą¤Ŗूą¤°्ą¤£ą¤®ą¤¦ः ą¤Ŗूą¤°्ą¤£ą¤®िą¤¦ं ą¤Ŗूą¤°्ą¤£ाą¤¤्ą¤Ŗुą¤°्ą¤£ą¤®ुą¤¦ą¤š्ą¤Æą¤¤े
ą¤Ŗूą¤°्ą¤£ą¤ø्ą¤Æ ą¤Ŗूą¤°्ą¤£ą¤®ाą¤¦ाą¤Æ ą¤Ŗूą¤°्ą¤£ą¤®ेą¤µाą¤µą¤¶िą¤·्ą¤Æą¤¤े ॥
ą„ ą¤¶ाą¤Ø्ą¤¤िः ą¤¶ाą¤Ø्ą¤¤िः ą¤¶ाą¤Ø्ą¤¤िः ॥
Om 
Puurnnam-Adah Puurnnam-Idam Puurnnaat-Purnnam-Udacyate
Puurnnasya Puurnnam-Aadaaya Puurnnam-Eva-Avashissyate ||
Om Shaantih Shaantih Shaantih ||

Meaning:
1: OmThat (Outer World) is Purna (Full with Divine Consciousness); This (Inner World) is also Purna (Full with Divine Consciousness); From Purna comes Purna (From the Fullness of Divine Consciousness the World is manifested) ,
2: Taking Purna from PurnaPurna Indeed Remains (Because Divine Consciousness is Non-Dual and Infinite).
3: Om PeacePeacePeace.



~~~~~~~~~~~~

ą„ 
ą¤øą¤°्ą¤µेą¤¶ां ą¤ø्ą¤µą¤ø्ą¤¤िą¤°्ą¤­ą¤µą¤¤ु ।
ą¤øą¤°्ą¤µेą¤¶ां ą¤¶ाą¤Ø्ą¤¤िą¤°्ą¤­ą¤µą¤¤ु ।
ą¤øą¤°्ą¤µेą¤¶ां ą¤Ŗुą¤°्ą¤£ंą¤­ą¤µą¤¤ु ।
ą¤øą¤°्ą¤µेą¤¶ां ą¤®ą¤™्ą¤—ą¤²ंą¤­ą¤µą¤¤ु ।
ą„ ą¤¶ाą¤Ø्ą¤¤िः ą¤¶ाą¤Ø्ą¤¤िः ą¤¶ाą¤Ø्ą¤¤िः ॥
Om 
Sarveshaam Svastir-Bhavatu |
Sarveshaam Shaantir-Bhavatu |
Sarveshaam Purnnam-Bhavatu |
Sarveshaam Manggalam-Bhavatu |
Om Shaantih Shaantih Shaantih ||

Meaning:
1: May there be Well-Being in All,
2: May there be Peace in All,
3: May there be Fulfilment in All,
4: May there be Auspiciousness in All,
5: Om PeacePeacePeace.


~~~~~~~~~~~~
Maha Mrityunjaya Mantra 

ą„ ą¤¤्ą¤°्ą¤Æą¤®्ą¤¬ą¤•ं ą¤Æą¤œाą¤®ą¤¹े
ą¤øुą¤—ą¤Ø्ą¤§िं ą¤Ŗुą¤·्ą¤Ÿिą¤µą¤°्ą¤§ą¤Øą¤®्
ą¤‰ą¤°्ą¤µाą¤°ुą¤•ą¤®िą¤µ ą¤¬ą¤Ø्ą¤§ą¤Øाą¤Ø्
ą¤®ृą¤¤्ą¤Æोą¤°्ą¤®ुą¤•्ą¤·ीą¤Æ ą¤®ाą¤®ृą¤¤ाą¤¤् ॥


Om Traymbakam Yajaamahe 
Sugandhim Pushti-Vardhanam
Urvaarukam-Iva Bandhanaan 
Mrytyor-Mokshi Maa-Amrutaat ||

Meaning:
1: Om, We Worship the Three-Eyed One (Lord Shiva), 
2: Who is Fragrant (Spiritual Essence) and Who Nourishes all beings.
3: May He severe our Bondage of Samsara (Worldly Life), like a Cucumber (severed from the bondage of its Creeper), ...
4: ... and thus Liberate us from the Fear of Death, by making us realize that we are never separated from our Immortal Nature. 

~~~~~~~~~~~~


ą„ 
ą¤…ą¤øą¤¤ो ą¤®ा ą¤øą¤¦्ą¤—ą¤®ą¤Æ ।
ą¤¤ą¤®ą¤øो ą¤®ा ą¤œ्ą¤Æोą¤¤िą¤°्ą¤—ą¤®ą¤Æ ।
ą¤®ृą¤¤्ą¤Æोą¤°्ą¤®ा ą¤…ą¤®ृą¤¤ं ą¤—ą¤®ą¤Æ ।
ą„ ą¤¶ाą¤Ø्ą¤¤िः ą¤¶ाą¤Ø्ą¤¤िः ą¤¶ाą¤Ø्ą¤¤िः ॥
Om 
Asato Maa Sad-Gamaya |
Tamaso Maa Jyotir-Gamaya |
Mrtyor-Maa Amrtam Gamaya |
Om Shaantih Shaantih Shaantih ||

Meaning:
1: Om, (O Lord) Keep me not in the Unreality (of the bondage of the Phenomenal World), but lead me towards the Reality (of the Eternal Self),
2: (O Lord) Keep me not in the Darkness (of Ignorance), but lead me towards the Light (of Spiritual Knowledge),
3: (O Lord) Keep me not in the (Fear of) Death (due to the bondage of the Mortal World), but lead me towards the Immortality (gained by the Knowledge of the Immortal Self beyond Death),
4: Om, (May there be) PeacePeacePeace 
(at the the three levels - Adidaivika, Adibhautika and Adhyatmika).
~~~~~~~~~~~~

Oį¹ƒ maį¹‡i padme hÅ«į¹ƒ      ą„ ą¤®ą¤£िą¤Ŗą¤¦्ą¤®े ą¤¹ुą¤®्


  ... Awakening the Buddha within...
As the Jewel is within, which opens up like a Lotus flower, opens up with a thousand petals..
 Lotus usually grows in shallow ponds and mud but is spectacular bright and colorful and gives a feeling of opening up.




~~~~~~~~~~~~
  Maha Vakya  -    Advaita Vedanta

Tat Tvam Asi (ą¤¤ą¤¤् ą¤¤्ą¤µą¤®् ą¤…ą¤øि)

~ Chandogya Upanishad.   of Saam Veda


Aham Brahmāsmi (ą¤…ą¤¹ą¤®् ą¤¬्ą¤°ą¤¹्ą¤®ाą¤ø्ą¤®ि) -

~ Brihadaranyakya Upanishad of Yajur Veda 


Pragjyanam Bhramha (ą¤Ŗ्ą¤°ą¤œ्ą¤žाą¤Øą¤®् ą¤¬्ą¤°ą¤¹्ą¤®) 

~ Aitreya Upanishad  of Rig Veda


Ayam Atma Brahma. (ą¤…ą¤Æą¤®् ą¤†ą¤¤्ą¤®ा ą¤¬्ą¤°ą¤¹्ą¤®)

~ Mandukya Upanishad of Atharva Veda




~~~~~~~~~~~~
  MA Mantra

Om Anandamayee  Chaitanyamayee  Satyamayee.  parame
 
-Sri Aurobindo


Om, She full of Bliss, She full of Consciousness, She full of Truth, She who is Supreme.




~~~~~~~~~~~~
 Laxmi / Lakshmi Mantra 

Om Mahalax-mai  Namo Namah
Om Vishnu-priya-yai Namo Namah
Om Dhana-prada-yai Namo Namah
Om Vishwa-Janan-yai Namo Namah

 


~~~
 Durga Mantra  -

Rupang-dehi , Jayang-dehi, Yasho-dehi, Dwisho-jahi

 Grantor of beauty, victory, wealth,  destroy inner enemies.



~~~
Durga Mantra  -

Jayanti Mangala Kali, Bhadrakali, Kapalini, Durga Shiva kshama dhatri swaha swadha namohstute 


~~~
Durga shloka  -

Ya Chandi Madhukaita vadi daityadalani
Ya mahishon-mulini, Ya dhumekshana-chanda-munda-mathani
Ya raktabijaashini, 
Shakti shumbhani shumbha dailtya dalani
ya siddhi Lakshmip-para
Saa devi nava-koti murty sahita mang
paatu-vishveshwari


~~~
Durga shloka  -

Shinghastha shashi-shekhara marakata-preksha
chaturvibhujai shankhan-chakra-dhanu saaranch-dadhati netraii- stribhi shobhitaa
aamuktaan gada har kankana
ranat kanchi kanan nupura
Durga durgati nashini
bhavatu-no ratno lassat kundala


~~~~~~~~~~~~
Durga Mantra  -

Sarva Mangala Mangalye
Shive Sarvarth Sadhike
Sharanye Trayambake Gauri
Narayani Namahstute

~~~~~~~~~~~~
 Bhagavad Gita
ą¤•ą¤°्ą¤®ą¤£्ą¤Æेą¤µाą¤§िą¤•ाą¤°ą¤ø्ą¤¤े ą¤®ा ą¤«ą¤²ेą¤·ु ą¤•ą¤¦ाą¤šą¤Ø 
ą¤®ा ą¤•ą¤°्ą¤®ą¤«ą¤²ą¤¹ेą¤¤ुą¤°्ą¤­ूą¤°्ą¤®ा ą¤¤े ą¤øą¤™्ą¤—ोą¤½ą¤ø्ą¤¤्ą¤µą¤•ą¤°्ą¤®ą¤£ि || 47 ||

karmaį¹‡y-evādhikāras te mā phaleį¹£hu kadāchana
mā karma-phala-hetur bhÅ«r mā te saį¹…go ’stvakarmaį¹‡i

karmaį¹‡iin prescribed dutiesevaonlyadhikāraįø„rightteyourmānotphaleį¹£huin the fruitskadāchanaat any timemāneverkarma-phalaresults of the activitieshetuįø„causebhÅ«įø„bemānotteyoursaį¹…gaįø„attachmentastumust beakarmaį¹‡iin inaction

You have a right to perform your prescribed duties, but you are not entitled to the fruits of your actions. 
Never consider yourself to be the cause of the results of your activities, nor be attached to inaction.

- Bhagvad Gita, chapter 2, verse 47


~~~~~~~~~~~~

ą¤Ŗą¤°िą¤¤्ą¤°ाą¤£ाą¤Æ ą¤øाą¤§ूą¤Øां ą¤µिą¤Øाą¤¶ाą¤Æ ą¤š ą¤¦ुą¤·्ą¤•ृą¤¤ाą¤®् |
ą¤§ą¤°्ą¤®ą¤øंą¤ø्ą¤„ाą¤Ŗą¤Øाą¤°्ą¤„ाą¤Æ ą¤øą¤®्ą¤­ą¤µाą¤®ि ą¤Æुą¤—े ą¤Æुą¤—े || 8||

paritrāį¹‡Äya sādhÅ«nāį¹ vināśhāya cha duį¹£hkį¹›itām
dharma-sansthāpanārthāya sambhavāmi yuge yuge

paritrāį¹‡Äyato protectsādhÅ«nāmthe righteousvināśhāyato annihilatechaandduį¹£hkį¹›itāmthe wickeddharmathe eternal religionsansthāpana-arthāyato reestablishsambhavāmiI appearyuge yugeage after age

To protect the righteous, to annihilate the wicked, and to reestablish the principles of dharma I appear on this earth, age after age.


- Bhagvad Gita, chapter 4, verse 8

~~~~~~~~~~~~

ą¤Æą¤¦ा ą¤Æą¤¦ा ą¤¹ि ą¤§ą¤°्ą¤®ą¤ø्ą¤Æ ą¤—्ą¤²ाą¤Øिą¤°्ą¤­ą¤µą¤¤ि ą¤­ाą¤°ą¤¤ |
ą¤…ą¤­्ą¤Æुą¤¤्ą¤„ाą¤Øą¤®ą¤§ą¤°्ą¤®ą¤ø्ą¤Æ ą¤¤ą¤¦ाą¤¤्ą¤®ाą¤Øं ą¤øृą¤œाą¤®्ą¤Æą¤¹ą¤®् || 7||

yadā yadā hi dharmasya glānir bhavati bhārata
abhyutthānam adharmasya tadātmānaį¹ sį¹›ijāmyaham


yadā yadāwheneverhicertainlydharmasyaof righteousnessglāniįø„declinebhavatiisbhārataArjun, descendant of Bharatabhyutthānamincreaseadharmasyaof unrighteousnesstadāat that timeātmānamselfsį¹›ijāmimanifestahamI

Whenever there is a decline in righteousness and an increase in unrighteousness, O Arjun, at that time I manifest Myself on earth.

~~~~~~~~~~~~

Hanuman :   

ą„ ą¤¹ं ą¤¹ą¤Øुą¤®ą¤¤्ą¤Æे ą¤Øą¤®ो ą¤Øą¤®ः

ą¤¶्ą¤°ी ą¤¹ą¤Øुą¤®ą¤¤्ą¤Æे ą¤Øą¤®ो ą¤Øą¤®ः ą¤œą¤Æ ą¤œą¤Æ ą¤¹ą¤Øुą¤®ą¤¤्ą¤Æे ą¤Øą¤®ो ą¤Øą¤®ः ą¤¶्ą¤°ी ą¤°ाą¤® ą¤¦ुą¤¤ाą¤Æ ą¤Øą¤®ो ą¤Øą¤®ः ॥

~~~~~~~~~~~~
ą„ ą¤¤ą¤¤् ą¤øą¤¤्
Om Tat Sat
~~~~~~~~~~~~

ą„ ą¤ं ą¤¹्ą¤°ीं ą¤¶्ą¤°ीं 
~~~~~~~~~~~~
ą„ ą¤¶्ą¤°ीं ą¤¹्ą¤°ीं ą¤•्ą¤²ीं ą¤¶्ą¤°ीं ą¤•्ą¤²ीं ą¤µिą¤¤्ą¤¤ेą¤¶्ą¤µą¤°ाą¤Æ ą¤Øą¤®ः॥.       - Kuber Mantra
~~~~~~~~~~~~
ą¤•ą¤°्ą¤Ŗूą¤°ą¤—ौą¤°ं ą¤•ą¤°ुą¤£ाą¤µą¤¤ाą¤°ं
ą¤øंą¤øाą¤°ą¤øाą¤°ą¤®् ą¤­ुą¤œą¤—ेą¤Ø्ą¤¦्ą¤°ą¤¹ाą¤°ą¤®् ।
ą¤øą¤¦ाą¤µą¤øą¤Ø्ą¤¤ं ą¤¹ृą¤¦ą¤Æाą¤°ą¤µिą¤Ø्ą¤¦े
ą¤­ą¤µं ą¤­ą¤µाą¤Øीą¤øą¤¹िą¤¤ं ą¤Øą¤®ाą¤®ि ॥

karpÅ«ragauraį¹ karuį¹‡Ävatāraį¹
sansārsāram bhujagendrahāram |
sadāvasantaį¹ hį¹›dayāravinde
bhavaį¹ bhavānÄ«sahitaį¹ namāmi ||
  • karpÅ«ra gauraį¹ – The one who is as pure/white as camphor (Karpur).
  • karuį¹‡ āvatāraį¹ – The personification of compassion.
  • sansār sāram – The one who is the essence of the world.
  • bhujagendra hāram – The one with the serpent king as his garland. (bhujagendra = sepent)
  • sadā vasantaį¹ hį¹›day āravinde – Always residing in the lotus-like heart. (Aravind = lotus)
  • bhavaį¹ – To the Lord
  • bhavānÄ« sahitaį¹ namāmi – Accompanied by the Goddess Bhavani (A form of Goddess Parvati, Shiva’s consort), I bow